
अखिलभारतीयशास्त्रोत्सवः
भारतसर्वकारस्य संस्कृतसंवर्धनयोजनान्तर्गता
६२ तमी अखिलभारतीयशास्त्रीयस्पर्धा २०२४-२५

आयोजनदिनाङ्कः
१८-२१ मार्च २०२५ (मंगलवासरतः शुक्रवासरपर्यन्तं)
स्थानम्
पतञ्जलि विश्वविद्यालय, पतंजलि योग पीठ, रुड़की-हरिद्वार रोड, हरिद्वार, उत्तराखंड - २४९४०५, भारत
About
Reviving Tradition, Celebrating Shastric Excellence!
Introduction/ परिचयः
The Central Sanskrit University organizes an All India Sanskrit Elocution Contest every year in different parts of the country to encourage
traditional Sanskrit students to excel in Shastric Knowledge and Sanskrit language. In order to select eligible Participants for National
level Competitions, Central Sanskrit University organizes state level competitions also in various states on similar lines.
केन्द्रीयसंस्कृतविश्वविद्यालयः प्रतिवर्षं देशस्य विभिन्नेषु प्रदेशेषु शास्त्रेषु संस्कृतभाषायां च पाटवं सम्पादितवतां संस्कृतच्छात्राणां प्रोत्साहनाय अखिलभारतीयशास्त्रीयस्पर्धायाः आयोजनं करोति।
अपि च राष्ट्रस्तरीयस्पर्धासु योग्यप्रतिभागिनां चयनार्थं केन्द्रीयसंस्कृतविश्वविद्यालयः विभिन्नेषु राज्येषु अपि राज्यस्तरीयपस्पर्धानाम् आयोजनं करोति।
Objectives/ उद्देश्यम्
- The aim of this tough contest is to revive the tradition as well as to sharpen memory of student.
- For protection and preservation of Sanskrit Shastras through traditional methods.
- Young students from all over the country are encouraged to participate in such contests to showcase their talents especially in Shastric texts through traditional and modern methods.
- अस्याः स्पर्धायाः उद्देश्यं शास्त्रेषु तलस्पर्शिज्ञानसंपादितवतां छात्राणां प्रोत्साहनम्।
- भारतीयज्ञानपरम्परायाः संस्कृतशास्त्राणां च संरक्षणं प्रचारश्च च।
- छात्राणां शास्त्रग्रन्थेषु स्वप्रतिभां प्रदर्शयितुं यूनां छात्राणां कृते स्पर्धासु भागग्रहणाय प्रोत्साहनम् ।
Notification

-- Posted on: 23/03/2025

-- Posted on: 19/03/2025

-- Posted on: 18/03/2025

-- Posted on: 15/03/2025

-- Posted on: 15/03/2025

-- Posted on: 01/07/2024
Organiser / आयोजकः
Central Sanskrit University, Delhi
केन्द्रीयसंस्कृतविश्वविद्यालय:, नवदेहली
Venue / स्थानम्
University of Patanjali, Haridwar, Uttarakhand
पतञ्जलि विश्वविद्यालय:, हरिद्वार, उत्तराखंड
Competitions
A Celebration of Talent, A Light of Knowledge.
2. साहित्यभाषणम्
3. न्यायभाषणम्
4. साङ्ख्ययोगभाषणम्
5. मीमांसाभाषणम्
6. वेदान्तभाषणम्
7. धर्मशास्त्रभाषणम्
8. ज्यौतिष भाषणम्
9. जैन-बौद्धदर्शनभाषणम्
10. वेदभाष्यभाषणम्
11. आयुर्वेदभाषणम्
12. भारतीयविज्ञानभाषणम्
- प्रथमस्थानम्
स्वर्णपदकम् 12000/-रूप्यकाणि च । - द्वितीयस्थानम्
रजतपदकम् 8000/- रूप्यकाणि च। - तृतीयस्थानम्
कांस्यपदकम् 5000/-रूप्यकाणि च। - विशिष्टपुरस्कारः
(80% अङ्कः तदुपरि अङ्कः वा) उत्तीर्णवद्भयः 2500/- रूप्यकाणि ।
14. साहित्यशलाकापरीक्षा
15. न्यायशलाकापरीक्षा
16. मीमांसाशलाकापरीक्षा
17. वेदान्तशलाकापरीक्षा
18. ज्यौतिषशलाकापरीक्षा
19. पुराणेतिहासशलाकापरीक्षा
20. भारतीयगणितशलाकापरीक्षा
21. अर्थशास्त्रशलाकापरीक्षा
22. काव्यशलाकापरीक्षा
- प्रथमस्थानम्
स्वर्णपदकम् + स्वर्णशलाका +25000/-रूप्यकाणि च । - द्वितीयस्थानम्
रजतपदकम् + 20000/-रुप्यकाणि च। - तृतीयस्थानम्
कांस्यपदकम् +15000/-रुप्यकाणि च। - विशिष्टपुरस्कारः
(80% अङ्कः तदुपरि अङ्गैः वा)
उत्तीर्णवद्भयः 5000/-रूप्यकाणि ।
- प्रथमस्थानम्
स्वर्णपदकम् + 25000/-रूप्यकाणि च । (प्रत्येकम्) - द्वितीयस्थानम्
रजतपदकम् + 20000/-रुप्यकाणि च। (प्रत्येकम्) - प्रथमस्थानं द्वितीयस्थानं च विहाय प्रथमे सोपाने
उत्तीर्णवद्भयः 10000/-रुप्यकाणि । (प्रत्येकम्)
25. अमरकोषकण्ठपाठः
26. अष्टाध्यायीकण्ठपाठः
27. धातुरूपकण्ठपाठः
28. भगवद्गीताकण्ठपाठः
29. सुभाषितकण्ठपाठः
30. रामायणकण्ठपाठः
31. उपनिषत्कण्ठपाठः
- प्रथमस्थानम्
स्वर्णपदकम् + 12000/-रूप्यकाणि च । - द्वितीयस्थानम्
रजतपदकम् + 8000/-रुप्यकाणि च। - तृतीयस्थानम्
कांस्यपदकम् + 5000/-रुप्यकाणि च। - विशिष्टपुरस्कारः
(80% अङ्कः तदुपरि अङ्गैः वा)
उत्तीर्णवद्भयः 2500/-रूप्यकाणि । - विशिष्टपुरस्कारः
(65% अङ्कः तदुपरि अङ्कः वा)
उत्तीर्णवद्भयः 1500/-रूप्यकाणि ।
33. अक्षरश्लोकी
- प्रथमस्थानम्
स्वर्णपदकम् 12000/-रूप्यकाणि च। - द्वितीयस्थानम्
रजतपदकम् 8000/-रूप्यकाणि च। - तृतीयस्थानम्
कांस्यपदक्रम् 5000/-रूप्यकाणि च।
- प्रथमस्थानम्
स्वर्णपदकम् 12000/-रूप्यकाणि च। - द्वितीयस्थानम्
रजतपदकम् 8000/-रूप्यकाणि च। - तृतीयस्थानम्
कांस्यपदक्रम् 5000/-रूप्यकाणि च।
Honorees
Honoring Our Distinguished Guests and Committee
Chief Guest

Lt. Gen Gurmit Singh
Governor Of Uttarakhand,PVSM, UYSM, AVSM, VSM (Retd)
Chief Guest

Pushkar Singh Dhami
Chief Minister of UttarakhandGuest of Honour

Bhagat Singh Koshyari
Former Governor of MaharashtraBlessing

Swami Ramdev
President,University of Patanjali, Haridwar, Uttarakhand
Chief Patron

Prof. Shrinivasa Varakhedi
Hon'ble Vice-Chancellor,Central Sanskrit University, Delhi
Chief Patron

Acharya Balkrishna
Vice-ChancellorUniversity of Patanjali, Haridwar, Uttarakhand
Adviser

Prof. R.G. Murali Krishna
Registrar I/c,Central Sanskrit University, Delhi
Adviser

Prof.(Dr.)Sadhvi Devpriya
DirectorUniversity of Patanjali, Haridwar, Uttarakhand
Convener

Prof. Madhukeshwar Bhat
Director (Programmes & Central Schemes) & OSD to Hon'ble Vice-Chancellor, CSU, DelhiSchedule
Every Moment Counts: Plan, Participate, Prosper!
प्रथमः दिवसः - 18/03/2025 ( विक्रमसंवत् 2082 चैत्रमासः कृष्णपक्षः चतुर्थी )
अल्पाहारः भोजनालयः पतञ्जलिविश्वविद्यालयः
वाक्यार्थसभा मुख्यसभागारः
उद्घाटनकार्यक्रमः मुख्यसभागारः
मध्याह्नभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
अक्षरश्लोकी मुख्यसभागारः
समस्यापूर्तिः तथा स्फूर्तिस्पर्धा ( लेखनम् ) कणादमण्डपम् (UG6)
सांस्कृतिककार्यक्रमः मुख्यसभागारः
रात्रिभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
द्वितीयः दिवसः - 19/03/2025 ( विक्रमसंवत् 2082 चैत्रमासः कृष्णपक्षः पञ्चमी )
पूर्वाह्णे सम्पत्स्यमान- भाषणानां विषयघोषणम्
अल्पाहारः भोजनालयः पतञ्जलिविश्वविद्यालयः
साहित्य-भाषणम् जैमिनिमण्डपम् (UG1)
व्याकरण-भाषणम् वेदव्यासमण्डपम् (UG2)
धर्मशास्त्र-भाषणम् कपिलमण्डपम् (UG3)
सांख्ययोग-भाषणम् पाणिनिमण्डपम् (UG4)
न्याय-भाषणम् गौतममण्डपम् (UG5)
ज्योतिष-भाषणम् कणादमण्डपम् (UG6)
अर्थशास्त्र-शलाका जैमिनिमण्डपम् (UG1)
वेदान्त-शलाका वेदव्यासमण्डपम् (UG2)
न्याय-शलाका कपिलमण्डपम् (UG3)
व्याकरण-शलाका पाणिनिमण्डपम् (UG4)
ज्योतिष-शलाका गौतममण्डपम् (UG5)
मीमांसा-शलाका कणादमण्डपम् (UG6)
शास्त्रार्थविचारः(प्र.सो) चरकमण्डपम्
मध्याह्नभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
अष्टाध्यायी-कण्ठपाठः जैमिनिमण्डपम् (UG1)
अमरकोष-कण्ठपाठः वेदव्यासमण्डपम् (UG2)
उपनिषत्कण्ठपाठः कपिलमण्डपम् (UG3)
काव्य-कण्ठपाठः पाणिनिमण्डपम् (UG4)
रामायणकण्ठपाठः गौतममण्डपम् (UG5)
सुभाषित-कण्ठपाठः कणादमण्डपम् (UG6)
शास्त्रार्थविचारः(द्वि.सो) चरकमण्डपम्
रात्रिभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
तृतीयः दिवसः - 20/03/2025 ( विक्रमसंवत् 2082 चैत्रमासः कृष्णपक्षः षष्ठी )
पूर्वाह्णे सम्पत्स्यमान- भाषणानां विषयघोषणम्
अल्पाहारः भोजनालयः पतञ्जलिविश्वविद्यालयः
मीमांसा-भाषणम् जैमिनिमण्डपम् (UG1)
जैनबौद्ध-भाषणम् वेदव्यासमण्डपम् (UG2)
वेदान्त-भाषणम् कपिलमण्डपम् (UG3)
वेदभाष्य-भाषणम् पाणिनिमण्डपम् (UG4)
आयुर्वेद-भाषणम् गौतममण्डपम् (UG5)
भारतीयविज्ञान-भाषणम् कणादमण्डपम् (UG6)
शास्त्रार्थविचारः (अ.सो) चरकमण्डपम्
पुराणेतिहास-शलाका जैमिनिमण्डपम् (UG1)
साहित्य-शलाका वेदव्यासमण्डपम् (UG2)
धातुरूप-कण्ठपाठः कपिलमण्डपम् (UG3)
भगवद्गीता-कण्ठपाठः पाणिनिमण्डपम् (UG4)
भारतीयगणित-शलाका गौतममण्डपम् (UG5)
काव्य-शलाका कणादमण्डपम् (UG6)
मध्याह्नभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
गङ्गार्तिक्यम्
रात्रिभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
चतुर्थः दिवसः - 21/03/2025 ( विक्रमसंवत् 2082 चैत्रमासः कृष्णपक्षः सप्तमी )
अल्पाहारः भोजनालयः पतञ्जलिविश्वविद्यालयः
स्फूर्तिस्पर्धा मुख्यसभागारः
मध्याह्नभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
समापनसमारोहः मुख्यसभागारः
रात्रिभोजनम् भोजनालयः पतञ्जलिविश्वविद्यालयः
Venue
Discover the Perfect Setting – Where Tradition Meets Excellence.
Quote
Words of Wisdom – Inspiring Thoughts to Enlighten the Mind.
संस्कृतं सर्वसंसेव्यं भविष्यं संस्कृताश्रितम्।
नवोन्मेषनवाचाराः समाश्रितपरम्पराः॥
~ आचार्य: श्रीनिवासः वरखेडी, माननीयः कुलपतिः, केन्द्रीयसंस्कृतविश्वविद्यालय:
Sanskrit for all, Sanskrit for future, Sanskrit tradition for innovation.
Contact Us
Get in Touch – We're Here to Help!
Convener
Prof. Madhukeshwar Bhat
Coordinators
Central Sanskrit University
56-57, Institutional Area,
Janakpuri, New Delhi, Delhi-110058
University of Patanjali
Patanjali Yog Peeth, Roorkee-Haridwar
Road, Haridwar, Uttarakhand 249405